| Singular | Dual | Plural |
Nominative |
पश्चादपवर्गम्
paścādapavargam
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाणि
paścādapavargāṇi
|
Vocative |
पश्चादपवर्ग
paścādapavarga
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाणि
paścādapavargāṇi
|
Accusative |
पश्चादपवर्गम्
paścādapavargam
|
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गाणि
paścādapavargāṇi
|
Instrumental |
पश्चादपवर्गेण
paścādapavargeṇa
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गैः
paścādapavargaiḥ
|
Dative |
पश्चादपवर्गाय
paścādapavargāya
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गेभ्यः
paścādapavargebhyaḥ
|
Ablative |
पश्चादपवर्गात्
paścādapavargāt
|
पश्चादपवर्गाभ्याम्
paścādapavargābhyām
|
पश्चादपवर्गेभ्यः
paścādapavargebhyaḥ
|
Genitive |
पश्चादपवर्गस्य
paścādapavargasya
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गाणाम्
paścādapavargāṇām
|
Locative |
पश्चादपवर्गे
paścādapavarge
|
पश्चादपवर्गयोः
paścādapavargayoḥ
|
पश्चादपवर्गेषु
paścādapavargeṣu
|