Sanskrit tools

Sanskrit declension


Declension of पश्चादुक्ति paścādukti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चादुक्तिः paścāduktiḥ
पश्चादुक्ती paścāduktī
पश्चादुक्तयः paścāduktayaḥ
Vocative पश्चादुक्ते paścādukte
पश्चादुक्ती paścāduktī
पश्चादुक्तयः paścāduktayaḥ
Accusative पश्चादुक्तिम् paścāduktim
पश्चादुक्ती paścāduktī
पश्चादुक्तीः paścāduktīḥ
Instrumental पश्चादुक्त्या paścāduktyā
पश्चादुक्तिभ्याम् paścāduktibhyām
पश्चादुक्तिभिः paścāduktibhiḥ
Dative पश्चादुक्तये paścāduktaye
पश्चादुक्त्यै paścāduktyai
पश्चादुक्तिभ्याम् paścāduktibhyām
पश्चादुक्तिभ्यः paścāduktibhyaḥ
Ablative पश्चादुक्तेः paścādukteḥ
पश्चादुक्त्याः paścāduktyāḥ
पश्चादुक्तिभ्याम् paścāduktibhyām
पश्चादुक्तिभ्यः paścāduktibhyaḥ
Genitive पश्चादुक्तेः paścādukteḥ
पश्चादुक्त्याः paścāduktyāḥ
पश्चादुक्त्योः paścāduktyoḥ
पश्चादुक्तीनाम् paścāduktīnām
Locative पश्चादुक्तौ paścāduktau
पश्चादुक्त्याम् paścāduktyām
पश्चादुक्त्योः paścāduktyoḥ
पश्चादुक्तिषु paścāduktiṣu