Singular | Dual | Plural | |
Nominative |
पश्चादुक्तिः
paścāduktiḥ |
पश्चादुक्ती
paścāduktī |
पश्चादुक्तयः
paścāduktayaḥ |
Vocative |
पश्चादुक्ते
paścādukte |
पश्चादुक्ती
paścāduktī |
पश्चादुक्तयः
paścāduktayaḥ |
Accusative |
पश्चादुक्तिम्
paścāduktim |
पश्चादुक्ती
paścāduktī |
पश्चादुक्तीः
paścāduktīḥ |
Instrumental |
पश्चादुक्त्या
paścāduktyā |
पश्चादुक्तिभ्याम्
paścāduktibhyām |
पश्चादुक्तिभिः
paścāduktibhiḥ |
Dative |
पश्चादुक्तये
paścāduktaye पश्चादुक्त्यै paścāduktyai |
पश्चादुक्तिभ्याम्
paścāduktibhyām |
पश्चादुक्तिभ्यः
paścāduktibhyaḥ |
Ablative |
पश्चादुक्तेः
paścādukteḥ पश्चादुक्त्याः paścāduktyāḥ |
पश्चादुक्तिभ्याम्
paścāduktibhyām |
पश्चादुक्तिभ्यः
paścāduktibhyaḥ |
Genitive |
पश्चादुक्तेः
paścādukteḥ पश्चादुक्त्याः paścāduktyāḥ |
पश्चादुक्त्योः
paścāduktyoḥ |
पश्चादुक्तीनाम्
paścāduktīnām |
Locative |
पश्चादुक्तौ
paścāduktau पश्चादुक्त्याम् paścāduktyām |
पश्चादुक्त्योः
paścāduktyoḥ |
पश्चादुक्तिषु
paścāduktiṣu |