Sanskrit tools

Sanskrit declension


Declension of पश्चाद्घाट paścādghāṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाद्घाटः paścādghāṭaḥ
पश्चाद्घाटौ paścādghāṭau
पश्चाद्घाटाः paścādghāṭāḥ
Vocative पश्चाद्घाट paścādghāṭa
पश्चाद्घाटौ paścādghāṭau
पश्चाद्घाटाः paścādghāṭāḥ
Accusative पश्चाद्घाटम् paścādghāṭam
पश्चाद्घाटौ paścādghāṭau
पश्चाद्घाटान् paścādghāṭān
Instrumental पश्चाद्घाटेन paścādghāṭena
पश्चाद्घाटाभ्याम् paścādghāṭābhyām
पश्चाद्घाटैः paścādghāṭaiḥ
Dative पश्चाद्घाटाय paścādghāṭāya
पश्चाद्घाटाभ्याम् paścādghāṭābhyām
पश्चाद्घाटेभ्यः paścādghāṭebhyaḥ
Ablative पश्चाद्घाटात् paścādghāṭāt
पश्चाद्घाटाभ्याम् paścādghāṭābhyām
पश्चाद्घाटेभ्यः paścādghāṭebhyaḥ
Genitive पश्चाद्घाटस्य paścādghāṭasya
पश्चाद्घाटयोः paścādghāṭayoḥ
पश्चाद्घाटानाम् paścādghāṭānām
Locative पश्चाद्घाटे paścādghāṭe
पश्चाद्घाटयोः paścādghāṭayoḥ
पश्चाद्घाटेषु paścādghāṭeṣu