| Singular | Dual | Plural |
Nominative |
पश्चाद्दघ्वा
paścāddaghvā
|
पश्चाद्दघ्वे
paścāddaghve
|
पश्चाद्दघ्वाः
paścāddaghvāḥ
|
Vocative |
पश्चाद्दघ्वे
paścāddaghve
|
पश्चाद्दघ्वे
paścāddaghve
|
पश्चाद्दघ्वाः
paścāddaghvāḥ
|
Accusative |
पश्चाद्दघ्वाम्
paścāddaghvām
|
पश्चाद्दघ्वे
paścāddaghve
|
पश्चाद्दघ्वाः
paścāddaghvāḥ
|
Instrumental |
पश्चाद्दघ्वया
paścāddaghvayā
|
पश्चाद्दघ्वाभ्याम्
paścāddaghvābhyām
|
पश्चाद्दघ्वाभिः
paścāddaghvābhiḥ
|
Dative |
पश्चाद्दघ्वायै
paścāddaghvāyai
|
पश्चाद्दघ्वाभ्याम्
paścāddaghvābhyām
|
पश्चाद्दघ्वाभ्यः
paścāddaghvābhyaḥ
|
Ablative |
पश्चाद्दघ्वायाः
paścāddaghvāyāḥ
|
पश्चाद्दघ्वाभ्याम्
paścāddaghvābhyām
|
पश्चाद्दघ्वाभ्यः
paścāddaghvābhyaḥ
|
Genitive |
पश्चाद्दघ्वायाः
paścāddaghvāyāḥ
|
पश्चाद्दघ्वयोः
paścāddaghvayoḥ
|
पश्चाद्दघ्वानाम्
paścāddaghvānām
|
Locative |
पश्चाद्दघ्वायाम्
paścāddaghvāyām
|
पश्चाद्दघ्वयोः
paścāddaghvayoḥ
|
पश्चाद्दघ्वासु
paścāddaghvāsu
|