Sanskrit tools

Sanskrit declension


Declension of पश्चाद्दघ्वा paścāddaghvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाद्दघ्वा paścāddaghvā
पश्चाद्दघ्वे paścāddaghve
पश्चाद्दघ्वाः paścāddaghvāḥ
Vocative पश्चाद्दघ्वे paścāddaghve
पश्चाद्दघ्वे paścāddaghve
पश्चाद्दघ्वाः paścāddaghvāḥ
Accusative पश्चाद्दघ्वाम् paścāddaghvām
पश्चाद्दघ्वे paścāddaghve
पश्चाद्दघ्वाः paścāddaghvāḥ
Instrumental पश्चाद्दघ्वया paścāddaghvayā
पश्चाद्दघ्वाभ्याम् paścāddaghvābhyām
पश्चाद्दघ्वाभिः paścāddaghvābhiḥ
Dative पश्चाद्दघ्वायै paścāddaghvāyai
पश्चाद्दघ्वाभ्याम् paścāddaghvābhyām
पश्चाद्दघ्वाभ्यः paścāddaghvābhyaḥ
Ablative पश्चाद्दघ्वायाः paścāddaghvāyāḥ
पश्चाद्दघ्वाभ्याम् paścāddaghvābhyām
पश्चाद्दघ्वाभ्यः paścāddaghvābhyaḥ
Genitive पश्चाद्दघ्वायाः paścāddaghvāyāḥ
पश्चाद्दघ्वयोः paścāddaghvayoḥ
पश्चाद्दघ्वानाम् paścāddaghvānām
Locative पश्चाद्दघ्वायाम् paścāddaghvāyām
पश्चाद्दघ्वयोः paścāddaghvayoḥ
पश्चाद्दघ्वासु paścāddaghvāsu