Singular | Dual | Plural | |
Nominative |
पश्चाद्दघ्व
paścāddaghva |
पश्चाद्दघ्वनी
paścāddaghvanī |
पश्चाद्दघ्वानि
paścāddaghvāni |
Vocative |
पश्चाद्दघ्व
paścāddaghva पश्चाद्दघ्वन् paścāddaghvan |
पश्चाद्दघ्वनी
paścāddaghvanī |
पश्चाद्दघ्वानि
paścāddaghvāni |
Accusative |
पश्चाद्दघ्व
paścāddaghva |
पश्चाद्दघ्वनी
paścāddaghvanī |
पश्चाद्दघ्वानि
paścāddaghvāni |
Instrumental |
पश्चाद्दघ्वना
paścāddaghvanā |
पश्चाद्दघ्वभ्याम्
paścāddaghvabhyām |
पश्चाद्दघ्वभिः
paścāddaghvabhiḥ |
Dative |
पश्चाद्दघ्वने
paścāddaghvane |
पश्चाद्दघ्वभ्याम्
paścāddaghvabhyām |
पश्चाद्दघ्वभ्यः
paścāddaghvabhyaḥ |
Ablative |
पश्चाद्दघ्वनः
paścāddaghvanaḥ |
पश्चाद्दघ्वभ्याम्
paścāddaghvabhyām |
पश्चाद्दघ्वभ्यः
paścāddaghvabhyaḥ |
Genitive |
पश्चाद्दघ्वनः
paścāddaghvanaḥ |
पश्चाद्दघ्वनोः
paścāddaghvanoḥ |
पश्चाद्दघ्वनाम्
paścāddaghvanām |
Locative |
पश्चाद्दघ्वनि
paścāddaghvani पश्चाद्दघनि paścāddaghani |
पश्चाद्दघ्वनोः
paścāddaghvanoḥ |
पश्चाद्दघ्वसु
paścāddaghvasu |