Sanskrit tools

Sanskrit declension


Declension of पश्चाद्भाग paścādbhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाद्भागः paścādbhāgaḥ
पश्चाद्भागौ paścādbhāgau
पश्चाद्भागाः paścādbhāgāḥ
Vocative पश्चाद्भाग paścādbhāga
पश्चाद्भागौ paścādbhāgau
पश्चाद्भागाः paścādbhāgāḥ
Accusative पश्चाद्भागम् paścādbhāgam
पश्चाद्भागौ paścādbhāgau
पश्चाद्भागान् paścādbhāgān
Instrumental पश्चाद्भागेन paścādbhāgena
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागैः paścādbhāgaiḥ
Dative पश्चाद्भागाय paścādbhāgāya
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागेभ्यः paścādbhāgebhyaḥ
Ablative पश्चाद्भागात् paścādbhāgāt
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागेभ्यः paścādbhāgebhyaḥ
Genitive पश्चाद्भागस्य paścādbhāgasya
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागानाम् paścādbhāgānām
Locative पश्चाद्भागे paścādbhāge
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागेषु paścādbhāgeṣu