Sanskrit tools

Sanskrit declension


Declension of पश्चाद्वर्तिन् paścādvartin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पश्चाद्वर्ती paścādvartī
पश्चाद्वर्तिनौ paścādvartinau
पश्चाद्वर्तिनः paścādvartinaḥ
Vocative पश्चाद्वर्तिन् paścādvartin
पश्चाद्वर्तिनौ paścādvartinau
पश्चाद्वर्तिनः paścādvartinaḥ
Accusative पश्चाद्वर्तिनम् paścādvartinam
पश्चाद्वर्तिनौ paścādvartinau
पश्चाद्वर्तिनः paścādvartinaḥ
Instrumental पश्चाद्वर्तिना paścādvartinā
पश्चाद्वर्तिभ्याम् paścādvartibhyām
पश्चाद्वर्तिभिः paścādvartibhiḥ
Dative पश्चाद्वर्तिने paścādvartine
पश्चाद्वर्तिभ्याम् paścādvartibhyām
पश्चाद्वर्तिभ्यः paścādvartibhyaḥ
Ablative पश्चाद्वर्तिनः paścādvartinaḥ
पश्चाद्वर्तिभ्याम् paścādvartibhyām
पश्चाद्वर्तिभ्यः paścādvartibhyaḥ
Genitive पश्चाद्वर्तिनः paścādvartinaḥ
पश्चाद्वर्तिनोः paścādvartinoḥ
पश्चाद्वर्तिनाम् paścādvartinām
Locative पश्चाद्वर्तिनि paścādvartini
पश्चाद्वर्तिनोः paścādvartinoḥ
पश्चाद्वर्तिषु paścādvartiṣu