| Singular | Dual | Plural |
Nominative |
पश्चाद्वातः
paścādvātaḥ
|
पश्चाद्वातौ
paścādvātau
|
पश्चाद्वाताः
paścādvātāḥ
|
Vocative |
पश्चाद्वात
paścādvāta
|
पश्चाद्वातौ
paścādvātau
|
पश्चाद्वाताः
paścādvātāḥ
|
Accusative |
पश्चाद्वातम्
paścādvātam
|
पश्चाद्वातौ
paścādvātau
|
पश्चाद्वातान्
paścādvātān
|
Instrumental |
पश्चाद्वातेन
paścādvātena
|
पश्चाद्वाताभ्याम्
paścādvātābhyām
|
पश्चाद्वातैः
paścādvātaiḥ
|
Dative |
पश्चाद्वाताय
paścādvātāya
|
पश्चाद्वाताभ्याम्
paścādvātābhyām
|
पश्चाद्वातेभ्यः
paścādvātebhyaḥ
|
Ablative |
पश्चाद्वातात्
paścādvātāt
|
पश्चाद्वाताभ्याम्
paścādvātābhyām
|
पश्चाद्वातेभ्यः
paścādvātebhyaḥ
|
Genitive |
पश्चाद्वातस्य
paścādvātasya
|
पश्चाद्वातयोः
paścādvātayoḥ
|
पश्चाद्वातानाम्
paścādvātānām
|
Locative |
पश्चाद्वाते
paścādvāte
|
पश्चाद्वातयोः
paścādvātayoḥ
|
पश्चाद्वातेषु
paścādvāteṣu
|