Sanskrit tools

Sanskrit declension


Declension of पश्चाद्वात paścādvāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाद्वातः paścādvātaḥ
पश्चाद्वातौ paścādvātau
पश्चाद्वाताः paścādvātāḥ
Vocative पश्चाद्वात paścādvāta
पश्चाद्वातौ paścādvātau
पश्चाद्वाताः paścādvātāḥ
Accusative पश्चाद्वातम् paścādvātam
पश्चाद्वातौ paścādvātau
पश्चाद्वातान् paścādvātān
Instrumental पश्चाद्वातेन paścādvātena
पश्चाद्वाताभ्याम् paścādvātābhyām
पश्चाद्वातैः paścādvātaiḥ
Dative पश्चाद्वाताय paścādvātāya
पश्चाद्वाताभ्याम् paścādvātābhyām
पश्चाद्वातेभ्यः paścādvātebhyaḥ
Ablative पश्चाद्वातात् paścādvātāt
पश्चाद्वाताभ्याम् paścādvātābhyām
पश्चाद्वातेभ्यः paścādvātebhyaḥ
Genitive पश्चाद्वातस्य paścādvātasya
पश्चाद्वातयोः paścādvātayoḥ
पश्चाद्वातानाम् paścādvātānām
Locative पश्चाद्वाते paścādvāte
पश्चाद्वातयोः paścādvātayoḥ
पश्चाद्वातेषु paścādvāteṣu