Sanskrit tools

Sanskrit declension


Declension of पश्चान्नत paścānnata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चान्नतम् paścānnatam
पश्चान्नते paścānnate
पश्चान्नतानि paścānnatāni
Vocative पश्चान्नत paścānnata
पश्चान्नते paścānnate
पश्चान्नतानि paścānnatāni
Accusative पश्चान्नतम् paścānnatam
पश्चान्नते paścānnate
पश्चान्नतानि paścānnatāni
Instrumental पश्चान्नतेन paścānnatena
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नतैः paścānnataiḥ
Dative पश्चान्नताय paścānnatāya
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नतेभ्यः paścānnatebhyaḥ
Ablative पश्चान्नतात् paścānnatāt
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नतेभ्यः paścānnatebhyaḥ
Genitive पश्चान्नतस्य paścānnatasya
पश्चान्नतयोः paścānnatayoḥ
पश्चान्नतानाम् paścānnatānām
Locative पश्चान्नते paścānnate
पश्चान्नतयोः paścānnatayoḥ
पश्चान्नतेषु paścānnateṣu