| Singular | Dual | Plural |
Nominative |
पश्चान्नतम्
paścānnatam
|
पश्चान्नते
paścānnate
|
पश्चान्नतानि
paścānnatāni
|
Vocative |
पश्चान्नत
paścānnata
|
पश्चान्नते
paścānnate
|
पश्चान्नतानि
paścānnatāni
|
Accusative |
पश्चान्नतम्
paścānnatam
|
पश्चान्नते
paścānnate
|
पश्चान्नतानि
paścānnatāni
|
Instrumental |
पश्चान्नतेन
paścānnatena
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नतैः
paścānnataiḥ
|
Dative |
पश्चान्नताय
paścānnatāya
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नतेभ्यः
paścānnatebhyaḥ
|
Ablative |
पश्चान्नतात्
paścānnatāt
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नतेभ्यः
paścānnatebhyaḥ
|
Genitive |
पश्चान्नतस्य
paścānnatasya
|
पश्चान्नतयोः
paścānnatayoḥ
|
पश्चान्नतानाम्
paścānnatānām
|
Locative |
पश्चान्नते
paścānnate
|
पश्चान्नतयोः
paścānnatayoḥ
|
पश्चान्नतेषु
paścānnateṣu
|