| Singular | Dual | Plural |
Nominative |
पश्चान्मारुतः
paścānmārutaḥ
|
पश्चान्मारुतौ
paścānmārutau
|
पश्चान्मारुताः
paścānmārutāḥ
|
Vocative |
पश्चान्मारुत
paścānmāruta
|
पश्चान्मारुतौ
paścānmārutau
|
पश्चान्मारुताः
paścānmārutāḥ
|
Accusative |
पश्चान्मारुतम्
paścānmārutam
|
पश्चान्मारुतौ
paścānmārutau
|
पश्चान्मारुतान्
paścānmārutān
|
Instrumental |
पश्चान्मारुतेन
paścānmārutena
|
पश्चान्मारुताभ्याम्
paścānmārutābhyām
|
पश्चान्मारुतैः
paścānmārutaiḥ
|
Dative |
पश्चान्मारुताय
paścānmārutāya
|
पश्चान्मारुताभ्याम्
paścānmārutābhyām
|
पश्चान्मारुतेभ्यः
paścānmārutebhyaḥ
|
Ablative |
पश्चान्मारुतात्
paścānmārutāt
|
पश्चान्मारुताभ्याम्
paścānmārutābhyām
|
पश्चान्मारुतेभ्यः
paścānmārutebhyaḥ
|
Genitive |
पश्चान्मारुतस्य
paścānmārutasya
|
पश्चान्मारुतयोः
paścānmārutayoḥ
|
पश्चान्मारुतानाम्
paścānmārutānām
|
Locative |
पश्चान्मारुते
paścānmārute
|
पश्चान्मारुतयोः
paścānmārutayoḥ
|
पश्चान्मारुतेषु
paścānmāruteṣu
|