Sanskrit tools

Sanskrit declension


Declension of पश्चान्मारुत paścānmāruta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चान्मारुतः paścānmārutaḥ
पश्चान्मारुतौ paścānmārutau
पश्चान्मारुताः paścānmārutāḥ
Vocative पश्चान्मारुत paścānmāruta
पश्चान्मारुतौ paścānmārutau
पश्चान्मारुताः paścānmārutāḥ
Accusative पश्चान्मारुतम् paścānmārutam
पश्चान्मारुतौ paścānmārutau
पश्चान्मारुतान् paścānmārutān
Instrumental पश्चान्मारुतेन paścānmārutena
पश्चान्मारुताभ्याम् paścānmārutābhyām
पश्चान्मारुतैः paścānmārutaiḥ
Dative पश्चान्मारुताय paścānmārutāya
पश्चान्मारुताभ्याम् paścānmārutābhyām
पश्चान्मारुतेभ्यः paścānmārutebhyaḥ
Ablative पश्चान्मारुतात् paścānmārutāt
पश्चान्मारुताभ्याम् paścānmārutābhyām
पश्चान्मारुतेभ्यः paścānmārutebhyaḥ
Genitive पश्चान्मारुतस्य paścānmārutasya
पश्चान्मारुतयोः paścānmārutayoḥ
पश्चान्मारुतानाम् paścānmārutānām
Locative पश्चान्मारुते paścānmārute
पश्चान्मारुतयोः paścānmārutayoḥ
पश्चान्मारुतेषु paścānmāruteṣu