| Singular | Dual | Plural |
Nominative |
पश्चान्मुखाश्रितः
paścānmukhāśritaḥ
|
पश्चान्मुखाश्रितौ
paścānmukhāśritau
|
पश्चान्मुखाश्रिताः
paścānmukhāśritāḥ
|
Vocative |
पश्चान्मुखाश्रित
paścānmukhāśrita
|
पश्चान्मुखाश्रितौ
paścānmukhāśritau
|
पश्चान्मुखाश्रिताः
paścānmukhāśritāḥ
|
Accusative |
पश्चान्मुखाश्रितम्
paścānmukhāśritam
|
पश्चान्मुखाश्रितौ
paścānmukhāśritau
|
पश्चान्मुखाश्रितान्
paścānmukhāśritān
|
Instrumental |
पश्चान्मुखाश्रितेन
paścānmukhāśritena
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितैः
paścānmukhāśritaiḥ
|
Dative |
पश्चान्मुखाश्रिताय
paścānmukhāśritāya
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितेभ्यः
paścānmukhāśritebhyaḥ
|
Ablative |
पश्चान्मुखाश्रितात्
paścānmukhāśritāt
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितेभ्यः
paścānmukhāśritebhyaḥ
|
Genitive |
पश्चान्मुखाश्रितस्य
paścānmukhāśritasya
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितानाम्
paścānmukhāśritānām
|
Locative |
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितेषु
paścānmukhāśriteṣu
|