Sanskrit tools

Sanskrit declension


Declension of पश्चान्मुखाश्रित paścānmukhāśrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चान्मुखाश्रितः paścānmukhāśritaḥ
पश्चान्मुखाश्रितौ paścānmukhāśritau
पश्चान्मुखाश्रिताः paścānmukhāśritāḥ
Vocative पश्चान्मुखाश्रित paścānmukhāśrita
पश्चान्मुखाश्रितौ paścānmukhāśritau
पश्चान्मुखाश्रिताः paścānmukhāśritāḥ
Accusative पश्चान्मुखाश्रितम् paścānmukhāśritam
पश्चान्मुखाश्रितौ paścānmukhāśritau
पश्चान्मुखाश्रितान् paścānmukhāśritān
Instrumental पश्चान्मुखाश्रितेन paścānmukhāśritena
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रितैः paścānmukhāśritaiḥ
Dative पश्चान्मुखाश्रिताय paścānmukhāśritāya
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रितेभ्यः paścānmukhāśritebhyaḥ
Ablative पश्चान्मुखाश्रितात् paścānmukhāśritāt
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रितेभ्यः paścānmukhāśritebhyaḥ
Genitive पश्चान्मुखाश्रितस्य paścānmukhāśritasya
पश्चान्मुखाश्रितयोः paścānmukhāśritayoḥ
पश्चान्मुखाश्रितानाम् paścānmukhāśritānām
Locative पश्चान्मुखाश्रिते paścānmukhāśrite
पश्चान्मुखाश्रितयोः paścānmukhāśritayoḥ
पश्चान्मुखाश्रितेषु paścānmukhāśriteṣu