Sanskrit tools

Sanskrit declension


Declension of पश्चान्मुखाश्रिता paścānmukhāśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चान्मुखाश्रिता paścānmukhāśritā
पश्चान्मुखाश्रिते paścānmukhāśrite
पश्चान्मुखाश्रिताः paścānmukhāśritāḥ
Vocative पश्चान्मुखाश्रिते paścānmukhāśrite
पश्चान्मुखाश्रिते paścānmukhāśrite
पश्चान्मुखाश्रिताः paścānmukhāśritāḥ
Accusative पश्चान्मुखाश्रिताम् paścānmukhāśritām
पश्चान्मुखाश्रिते paścānmukhāśrite
पश्चान्मुखाश्रिताः paścānmukhāśritāḥ
Instrumental पश्चान्मुखाश्रितया paścānmukhāśritayā
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रिताभिः paścānmukhāśritābhiḥ
Dative पश्चान्मुखाश्रितायै paścānmukhāśritāyai
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रिताभ्यः paścānmukhāśritābhyaḥ
Ablative पश्चान्मुखाश्रितायाः paścānmukhāśritāyāḥ
पश्चान्मुखाश्रिताभ्याम् paścānmukhāśritābhyām
पश्चान्मुखाश्रिताभ्यः paścānmukhāśritābhyaḥ
Genitive पश्चान्मुखाश्रितायाः paścānmukhāśritāyāḥ
पश्चान्मुखाश्रितयोः paścānmukhāśritayoḥ
पश्चान्मुखाश्रितानाम् paścānmukhāśritānām
Locative पश्चान्मुखाश्रितायाम् paścānmukhāśritāyām
पश्चान्मुखाश्रितयोः paścānmukhāśritayoḥ
पश्चान्मुखाश्रितासु paścānmukhāśritāsu