| Singular | Dual | Plural |
Nominative |
पश्चान्मुखाश्रिता
paścānmukhāśritā
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रिताः
paścānmukhāśritāḥ
|
Vocative |
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रिताः
paścānmukhāśritāḥ
|
Accusative |
पश्चान्मुखाश्रिताम्
paścānmukhāśritām
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रिताः
paścānmukhāśritāḥ
|
Instrumental |
पश्चान्मुखाश्रितया
paścānmukhāśritayā
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रिताभिः
paścānmukhāśritābhiḥ
|
Dative |
पश्चान्मुखाश्रितायै
paścānmukhāśritāyai
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रिताभ्यः
paścānmukhāśritābhyaḥ
|
Ablative |
पश्चान्मुखाश्रितायाः
paścānmukhāśritāyāḥ
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रिताभ्यः
paścānmukhāśritābhyaḥ
|
Genitive |
पश्चान्मुखाश्रितायाः
paścānmukhāśritāyāḥ
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितानाम्
paścānmukhāśritānām
|
Locative |
पश्चान्मुखाश्रितायाम्
paścānmukhāśritāyām
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितासु
paścānmukhāśritāsu
|