Sanskrit tools

Sanskrit declension


Declension of पश्चाल्लोक paścālloka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाल्लोकम् paścāllokam
पश्चाल्लोके paścālloke
पश्चाल्लोकानि paścāllokāni
Vocative पश्चाल्लोक paścālloka
पश्चाल्लोके paścālloke
पश्चाल्लोकानि paścāllokāni
Accusative पश्चाल्लोकम् paścāllokam
पश्चाल्लोके paścālloke
पश्चाल्लोकानि paścāllokāni
Instrumental पश्चाल्लोकेन paścāllokena
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकैः paścāllokaiḥ
Dative पश्चाल्लोकाय paścāllokāya
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकेभ्यः paścāllokebhyaḥ
Ablative पश्चाल्लोकात् paścāllokāt
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकेभ्यः paścāllokebhyaḥ
Genitive पश्चाल्लोकस्य paścāllokasya
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकानाम् paścāllokānām
Locative पश्चाल्लोके paścālloke
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकेषु paścāllokeṣu