Sanskrit tools

Sanskrit declension


Declension of पश्चिम paścima, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमम् paścimam
पश्चिमे paścime
पश्चिमानि paścimāni
Vocative पश्चिम paścima
पश्चिमे paścime
पश्चिमानि paścimāni
Accusative पश्चिमम् paścimam
पश्चिमे paścime
पश्चिमानि paścimāni
Instrumental पश्चिमेन paścimena
पश्चिमाभ्याम् paścimābhyām
पश्चिमैः paścimaiḥ
Dative पश्चिमाय paścimāya
पश्चिमाभ्याम् paścimābhyām
पश्चिमेभ्यः paścimebhyaḥ
Ablative पश्चिमात् paścimāt
पश्चिमाभ्याम् paścimābhyām
पश्चिमेभ्यः paścimebhyaḥ
Genitive पश्चिमस्य paścimasya
पश्चिमयोः paścimayoḥ
पश्चिमानाम् paścimānām
Locative पश्चिमे paścime
पश्चिमयोः paścimayoḥ
पश्चिमेषु paścimeṣu