Sanskrit tools

Sanskrit declension


Declension of पश्चिमतन्त्र paścimatantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमतन्त्रम् paścimatantram
पश्चिमतन्त्रे paścimatantre
पश्चिमतन्त्राणि paścimatantrāṇi
Vocative पश्चिमतन्त्र paścimatantra
पश्चिमतन्त्रे paścimatantre
पश्चिमतन्त्राणि paścimatantrāṇi
Accusative पश्चिमतन्त्रम् paścimatantram
पश्चिमतन्त्रे paścimatantre
पश्चिमतन्त्राणि paścimatantrāṇi
Instrumental पश्चिमतन्त्रेण paścimatantreṇa
पश्चिमतन्त्राभ्याम् paścimatantrābhyām
पश्चिमतन्त्रैः paścimatantraiḥ
Dative पश्चिमतन्त्राय paścimatantrāya
पश्चिमतन्त्राभ्याम् paścimatantrābhyām
पश्चिमतन्त्रेभ्यः paścimatantrebhyaḥ
Ablative पश्चिमतन्त्रात् paścimatantrāt
पश्चिमतन्त्राभ्याम् paścimatantrābhyām
पश्चिमतन्त्रेभ्यः paścimatantrebhyaḥ
Genitive पश्चिमतन्त्रस्य paścimatantrasya
पश्चिमतन्त्रयोः paścimatantrayoḥ
पश्चिमतन्त्राणाम् paścimatantrāṇām
Locative पश्चिमतन्त्रे paścimatantre
पश्चिमतन्त्रयोः paścimatantrayoḥ
पश्चिमतन्त्रेषु paścimatantreṣu