| Singular | Dual | Plural |
Nominative |
पश्चिमतानम्
paścimatānam
|
पश्चिमताने
paścimatāne
|
पश्चिमतानानि
paścimatānāni
|
Vocative |
पश्चिमतान
paścimatāna
|
पश्चिमताने
paścimatāne
|
पश्चिमतानानि
paścimatānāni
|
Accusative |
पश्चिमतानम्
paścimatānam
|
पश्चिमताने
paścimatāne
|
पश्चिमतानानि
paścimatānāni
|
Instrumental |
पश्चिमतानेन
paścimatānena
|
पश्चिमतानाभ्याम्
paścimatānābhyām
|
पश्चिमतानैः
paścimatānaiḥ
|
Dative |
पश्चिमतानाय
paścimatānāya
|
पश्चिमतानाभ्याम्
paścimatānābhyām
|
पश्चिमतानेभ्यः
paścimatānebhyaḥ
|
Ablative |
पश्चिमतानात्
paścimatānāt
|
पश्चिमतानाभ्याम्
paścimatānābhyām
|
पश्चिमतानेभ्यः
paścimatānebhyaḥ
|
Genitive |
पश्चिमतानस्य
paścimatānasya
|
पश्चिमतानयोः
paścimatānayoḥ
|
पश्चिमतानानाम्
paścimatānānām
|
Locative |
पश्चिमताने
paścimatāne
|
पश्चिमतानयोः
paścimatānayoḥ
|
पश्चिमतानेषु
paścimatāneṣu
|