Sanskrit tools

Sanskrit declension


Declension of पश्चिमतान paścimatāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमतानम् paścimatānam
पश्चिमताने paścimatāne
पश्चिमतानानि paścimatānāni
Vocative पश्चिमतान paścimatāna
पश्चिमताने paścimatāne
पश्चिमतानानि paścimatānāni
Accusative पश्चिमतानम् paścimatānam
पश्चिमताने paścimatāne
पश्चिमतानानि paścimatānāni
Instrumental पश्चिमतानेन paścimatānena
पश्चिमतानाभ्याम् paścimatānābhyām
पश्चिमतानैः paścimatānaiḥ
Dative पश्चिमतानाय paścimatānāya
पश्चिमतानाभ्याम् paścimatānābhyām
पश्चिमतानेभ्यः paścimatānebhyaḥ
Ablative पश्चिमतानात् paścimatānāt
पश्चिमतानाभ्याम् paścimatānābhyām
पश्चिमतानेभ्यः paścimatānebhyaḥ
Genitive पश्चिमतानस्य paścimatānasya
पश्चिमतानयोः paścimatānayoḥ
पश्चिमतानानाम् paścimatānānām
Locative पश्चिमताने paścimatāne
पश्चिमतानयोः paścimatānayoḥ
पश्चिमतानेषु paścimatāneṣu