Sanskrit tools

Sanskrit declension


Declension of पश्चिमदक्षिणा paścimadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमदक्षिणा paścimadakṣiṇā
पश्चिमदक्षिणे paścimadakṣiṇe
पश्चिमदक्षिणाः paścimadakṣiṇāḥ
Vocative पश्चिमदक्षिणे paścimadakṣiṇe
पश्चिमदक्षिणे paścimadakṣiṇe
पश्चिमदक्षिणाः paścimadakṣiṇāḥ
Accusative पश्चिमदक्षिणाम् paścimadakṣiṇām
पश्चिमदक्षिणे paścimadakṣiṇe
पश्चिमदक्षिणाः paścimadakṣiṇāḥ
Instrumental पश्चिमदक्षिणया paścimadakṣiṇayā
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणाभिः paścimadakṣiṇābhiḥ
Dative पश्चिमदक्षिणायै paścimadakṣiṇāyai
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणाभ्यः paścimadakṣiṇābhyaḥ
Ablative पश्चिमदक्षिणायाः paścimadakṣiṇāyāḥ
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणाभ्यः paścimadakṣiṇābhyaḥ
Genitive पश्चिमदक्षिणायाः paścimadakṣiṇāyāḥ
पश्चिमदक्षिणयोः paścimadakṣiṇayoḥ
पश्चिमदक्षिणानाम् paścimadakṣiṇānām
Locative पश्चिमदक्षिणायाम् paścimadakṣiṇāyām
पश्चिमदक्षिणयोः paścimadakṣiṇayoḥ
पश्चिमदक्षिणासु paścimadakṣiṇāsu