| Singular | Dual | Plural |
Nominative |
पश्चिमदेशः
paścimadeśaḥ
|
पश्चिमदेशौ
paścimadeśau
|
पश्चिमदेशाः
paścimadeśāḥ
|
Vocative |
पश्चिमदेश
paścimadeśa
|
पश्चिमदेशौ
paścimadeśau
|
पश्चिमदेशाः
paścimadeśāḥ
|
Accusative |
पश्चिमदेशम्
paścimadeśam
|
पश्चिमदेशौ
paścimadeśau
|
पश्चिमदेशान्
paścimadeśān
|
Instrumental |
पश्चिमदेशेन
paścimadeśena
|
पश्चिमदेशाभ्याम्
paścimadeśābhyām
|
पश्चिमदेशैः
paścimadeśaiḥ
|
Dative |
पश्चिमदेशाय
paścimadeśāya
|
पश्चिमदेशाभ्याम्
paścimadeśābhyām
|
पश्चिमदेशेभ्यः
paścimadeśebhyaḥ
|
Ablative |
पश्चिमदेशात्
paścimadeśāt
|
पश्चिमदेशाभ्याम्
paścimadeśābhyām
|
पश्चिमदेशेभ्यः
paścimadeśebhyaḥ
|
Genitive |
पश्चिमदेशस्य
paścimadeśasya
|
पश्चिमदेशयोः
paścimadeśayoḥ
|
पश्चिमदेशानाम्
paścimadeśānām
|
Locative |
पश्चिमदेशे
paścimadeśe
|
पश्चिमदेशयोः
paścimadeśayoḥ
|
पश्चिमदेशेषु
paścimadeśeṣu
|