Sanskrit tools

Sanskrit declension


Declension of पश्चिमदेश paścimadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमदेशः paścimadeśaḥ
पश्चिमदेशौ paścimadeśau
पश्चिमदेशाः paścimadeśāḥ
Vocative पश्चिमदेश paścimadeśa
पश्चिमदेशौ paścimadeśau
पश्चिमदेशाः paścimadeśāḥ
Accusative पश्चिमदेशम् paścimadeśam
पश्चिमदेशौ paścimadeśau
पश्चिमदेशान् paścimadeśān
Instrumental पश्चिमदेशेन paścimadeśena
पश्चिमदेशाभ्याम् paścimadeśābhyām
पश्चिमदेशैः paścimadeśaiḥ
Dative पश्चिमदेशाय paścimadeśāya
पश्चिमदेशाभ्याम् paścimadeśābhyām
पश्चिमदेशेभ्यः paścimadeśebhyaḥ
Ablative पश्चिमदेशात् paścimadeśāt
पश्चिमदेशाभ्याम् paścimadeśābhyām
पश्चिमदेशेभ्यः paścimadeśebhyaḥ
Genitive पश्चिमदेशस्य paścimadeśasya
पश्चिमदेशयोः paścimadeśayoḥ
पश्चिमदेशानाम् paścimadeśānām
Locative पश्चिमदेशे paścimadeśe
पश्चिमदेशयोः paścimadeśayoḥ
पश्चिमदेशेषु paścimadeśeṣu