Sanskrit tools

Sanskrit declension


Declension of पश्चिमभाग paścimabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमभागः paścimabhāgaḥ
पश्चिमभागौ paścimabhāgau
पश्चिमभागाः paścimabhāgāḥ
Vocative पश्चिमभाग paścimabhāga
पश्चिमभागौ paścimabhāgau
पश्चिमभागाः paścimabhāgāḥ
Accusative पश्चिमभागम् paścimabhāgam
पश्चिमभागौ paścimabhāgau
पश्चिमभागान् paścimabhāgān
Instrumental पश्चिमभागेन paścimabhāgena
पश्चिमभागाभ्याम् paścimabhāgābhyām
पश्चिमभागैः paścimabhāgaiḥ
Dative पश्चिमभागाय paścimabhāgāya
पश्चिमभागाभ्याम् paścimabhāgābhyām
पश्चिमभागेभ्यः paścimabhāgebhyaḥ
Ablative पश्चिमभागात् paścimabhāgāt
पश्चिमभागाभ्याम् paścimabhāgābhyām
पश्चिमभागेभ्यः paścimabhāgebhyaḥ
Genitive पश्चिमभागस्य paścimabhāgasya
पश्चिमभागयोः paścimabhāgayoḥ
पश्चिमभागानाम् paścimabhāgānām
Locative पश्चिमभागे paścimabhāge
पश्चिमभागयोः paścimabhāgayoḥ
पश्चिमभागेषु paścimabhāgeṣu