| Singular | Dual | Plural |
Nominative |
पश्चिमभागः
paścimabhāgaḥ
|
पश्चिमभागौ
paścimabhāgau
|
पश्चिमभागाः
paścimabhāgāḥ
|
Vocative |
पश्चिमभाग
paścimabhāga
|
पश्चिमभागौ
paścimabhāgau
|
पश्चिमभागाः
paścimabhāgāḥ
|
Accusative |
पश्चिमभागम्
paścimabhāgam
|
पश्चिमभागौ
paścimabhāgau
|
पश्चिमभागान्
paścimabhāgān
|
Instrumental |
पश्चिमभागेन
paścimabhāgena
|
पश्चिमभागाभ्याम्
paścimabhāgābhyām
|
पश्चिमभागैः
paścimabhāgaiḥ
|
Dative |
पश्चिमभागाय
paścimabhāgāya
|
पश्चिमभागाभ्याम्
paścimabhāgābhyām
|
पश्चिमभागेभ्यः
paścimabhāgebhyaḥ
|
Ablative |
पश्चिमभागात्
paścimabhāgāt
|
पश्चिमभागाभ्याम्
paścimabhāgābhyām
|
पश्चिमभागेभ्यः
paścimabhāgebhyaḥ
|
Genitive |
पश्चिमभागस्य
paścimabhāgasya
|
पश्चिमभागयोः
paścimabhāgayoḥ
|
पश्चिमभागानाम्
paścimabhāgānām
|
Locative |
पश्चिमभागे
paścimabhāge
|
पश्चिमभागयोः
paścimabhāgayoḥ
|
पश्चिमभागेषु
paścimabhāgeṣu
|