| Singular | Dual | Plural |
Nominative |
पश्चिमरङ्गनाथस्तोत्रम्
paścimaraṅganāthastotram
|
पश्चिमरङ्गनाथस्तोत्रे
paścimaraṅganāthastotre
|
पश्चिमरङ्गनाथस्तोत्राणि
paścimaraṅganāthastotrāṇi
|
Vocative |
पश्चिमरङ्गनाथस्तोत्र
paścimaraṅganāthastotra
|
पश्चिमरङ्गनाथस्तोत्रे
paścimaraṅganāthastotre
|
पश्चिमरङ्गनाथस्तोत्राणि
paścimaraṅganāthastotrāṇi
|
Accusative |
पश्चिमरङ्गनाथस्तोत्रम्
paścimaraṅganāthastotram
|
पश्चिमरङ्गनाथस्तोत्रे
paścimaraṅganāthastotre
|
पश्चिमरङ्गनाथस्तोत्राणि
paścimaraṅganāthastotrāṇi
|
Instrumental |
पश्चिमरङ्गनाथस्तोत्रेण
paścimaraṅganāthastotreṇa
|
पश्चिमरङ्गनाथस्तोत्राभ्याम्
paścimaraṅganāthastotrābhyām
|
पश्चिमरङ्गनाथस्तोत्रैः
paścimaraṅganāthastotraiḥ
|
Dative |
पश्चिमरङ्गनाथस्तोत्राय
paścimaraṅganāthastotrāya
|
पश्चिमरङ्गनाथस्तोत्राभ्याम्
paścimaraṅganāthastotrābhyām
|
पश्चिमरङ्गनाथस्तोत्रेभ्यः
paścimaraṅganāthastotrebhyaḥ
|
Ablative |
पश्चिमरङ्गनाथस्तोत्रात्
paścimaraṅganāthastotrāt
|
पश्चिमरङ्गनाथस्तोत्राभ्याम्
paścimaraṅganāthastotrābhyām
|
पश्चिमरङ्गनाथस्तोत्रेभ्यः
paścimaraṅganāthastotrebhyaḥ
|
Genitive |
पश्चिमरङ्गनाथस्तोत्रस्य
paścimaraṅganāthastotrasya
|
पश्चिमरङ्गनाथस्तोत्रयोः
paścimaraṅganāthastotrayoḥ
|
पश्चिमरङ्गनाथस्तोत्राणाम्
paścimaraṅganāthastotrāṇām
|
Locative |
पश्चिमरङ्गनाथस्तोत्रे
paścimaraṅganāthastotre
|
पश्चिमरङ्गनाथस्तोत्रयोः
paścimaraṅganāthastotrayoḥ
|
पश्चिमरङ्गनाथस्तोत्रेषु
paścimaraṅganāthastotreṣu
|