Sanskrit tools

Sanskrit declension


Declension of पश्चिमरङ्गनाथस्तोत्र paścimaraṅganāthastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमरङ्गनाथस्तोत्रम् paścimaraṅganāthastotram
पश्चिमरङ्गनाथस्तोत्रे paścimaraṅganāthastotre
पश्चिमरङ्गनाथस्तोत्राणि paścimaraṅganāthastotrāṇi
Vocative पश्चिमरङ्गनाथस्तोत्र paścimaraṅganāthastotra
पश्चिमरङ्गनाथस्तोत्रे paścimaraṅganāthastotre
पश्चिमरङ्गनाथस्तोत्राणि paścimaraṅganāthastotrāṇi
Accusative पश्चिमरङ्गनाथस्तोत्रम् paścimaraṅganāthastotram
पश्चिमरङ्गनाथस्तोत्रे paścimaraṅganāthastotre
पश्चिमरङ्गनाथस्तोत्राणि paścimaraṅganāthastotrāṇi
Instrumental पश्चिमरङ्गनाथस्तोत्रेण paścimaraṅganāthastotreṇa
पश्चिमरङ्गनाथस्तोत्राभ्याम् paścimaraṅganāthastotrābhyām
पश्चिमरङ्गनाथस्तोत्रैः paścimaraṅganāthastotraiḥ
Dative पश्चिमरङ्गनाथस्तोत्राय paścimaraṅganāthastotrāya
पश्चिमरङ्गनाथस्तोत्राभ्याम् paścimaraṅganāthastotrābhyām
पश्चिमरङ्गनाथस्तोत्रेभ्यः paścimaraṅganāthastotrebhyaḥ
Ablative पश्चिमरङ्गनाथस्तोत्रात् paścimaraṅganāthastotrāt
पश्चिमरङ्गनाथस्तोत्राभ्याम् paścimaraṅganāthastotrābhyām
पश्चिमरङ्गनाथस्तोत्रेभ्यः paścimaraṅganāthastotrebhyaḥ
Genitive पश्चिमरङ्गनाथस्तोत्रस्य paścimaraṅganāthastotrasya
पश्चिमरङ्गनाथस्तोत्रयोः paścimaraṅganāthastotrayoḥ
पश्चिमरङ्गनाथस्तोत्राणाम् paścimaraṅganāthastotrāṇām
Locative पश्चिमरङ्गनाथस्तोत्रे paścimaraṅganāthastotre
पश्चिमरङ्गनाथस्तोत्रयोः paścimaraṅganāthastotrayoḥ
पश्चिमरङ्गनाथस्तोत्रेषु paścimaraṅganāthastotreṣu