| Singular | Dual | Plural |
Nominative |
पश्चिमाचलः
paścimācalaḥ
|
पश्चिमाचलौ
paścimācalau
|
पश्चिमाचलाः
paścimācalāḥ
|
Vocative |
पश्चिमाचल
paścimācala
|
पश्चिमाचलौ
paścimācalau
|
पश्चिमाचलाः
paścimācalāḥ
|
Accusative |
पश्चिमाचलम्
paścimācalam
|
पश्चिमाचलौ
paścimācalau
|
पश्चिमाचलान्
paścimācalān
|
Instrumental |
पश्चिमाचलेन
paścimācalena
|
पश्चिमाचलाभ्याम्
paścimācalābhyām
|
पश्चिमाचलैः
paścimācalaiḥ
|
Dative |
पश्चिमाचलाय
paścimācalāya
|
पश्चिमाचलाभ्याम्
paścimācalābhyām
|
पश्चिमाचलेभ्यः
paścimācalebhyaḥ
|
Ablative |
पश्चिमाचलात्
paścimācalāt
|
पश्चिमाचलाभ्याम्
paścimācalābhyām
|
पश्चिमाचलेभ्यः
paścimācalebhyaḥ
|
Genitive |
पश्चिमाचलस्य
paścimācalasya
|
पश्चिमाचलयोः
paścimācalayoḥ
|
पश्चिमाचलानाम्
paścimācalānām
|
Locative |
पश्चिमाचले
paścimācale
|
पश्चिमाचलयोः
paścimācalayoḥ
|
पश्चिमाचलेषु
paścimācaleṣu
|