Sanskrit tools

Sanskrit declension


Declension of पश्चिमाचल paścimācala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमाचलः paścimācalaḥ
पश्चिमाचलौ paścimācalau
पश्चिमाचलाः paścimācalāḥ
Vocative पश्चिमाचल paścimācala
पश्चिमाचलौ paścimācalau
पश्चिमाचलाः paścimācalāḥ
Accusative पश्चिमाचलम् paścimācalam
पश्चिमाचलौ paścimācalau
पश्चिमाचलान् paścimācalān
Instrumental पश्चिमाचलेन paścimācalena
पश्चिमाचलाभ्याम् paścimācalābhyām
पश्चिमाचलैः paścimācalaiḥ
Dative पश्चिमाचलाय paścimācalāya
पश्चिमाचलाभ्याम् paścimācalābhyām
पश्चिमाचलेभ्यः paścimācalebhyaḥ
Ablative पश्चिमाचलात् paścimācalāt
पश्चिमाचलाभ्याम् paścimācalābhyām
पश्चिमाचलेभ्यः paścimācalebhyaḥ
Genitive पश्चिमाचलस्य paścimācalasya
पश्चिमाचलयोः paścimācalayoḥ
पश्चिमाचलानाम् paścimācalānām
Locative पश्चिमाचले paścimācale
पश्चिमाचलयोः paścimācalayoḥ
पश्चिमाचलेषु paścimācaleṣu