| Singular | Dual | Plural |
Nominative |
पश्चिमाभिमुखः
paścimābhimukhaḥ
|
पश्चिमाभिमुखौ
paścimābhimukhau
|
पश्चिमाभिमुखाः
paścimābhimukhāḥ
|
Vocative |
पश्चिमाभिमुख
paścimābhimukha
|
पश्चिमाभिमुखौ
paścimābhimukhau
|
पश्चिमाभिमुखाः
paścimābhimukhāḥ
|
Accusative |
पश्चिमाभिमुखम्
paścimābhimukham
|
पश्चिमाभिमुखौ
paścimābhimukhau
|
पश्चिमाभिमुखान्
paścimābhimukhān
|
Instrumental |
पश्चिमाभिमुखेन
paścimābhimukhena
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखैः
paścimābhimukhaiḥ
|
Dative |
पश्चिमाभिमुखाय
paścimābhimukhāya
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखेभ्यः
paścimābhimukhebhyaḥ
|
Ablative |
पश्चिमाभिमुखात्
paścimābhimukhāt
|
पश्चिमाभिमुखाभ्याम्
paścimābhimukhābhyām
|
पश्चिमाभिमुखेभ्यः
paścimābhimukhebhyaḥ
|
Genitive |
पश्चिमाभिमुखस्य
paścimābhimukhasya
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखानाम्
paścimābhimukhānām
|
Locative |
पश्चिमाभिमुखे
paścimābhimukhe
|
पश्चिमाभिमुखयोः
paścimābhimukhayoḥ
|
पश्चिमाभिमुखेषु
paścimābhimukheṣu
|