Sanskrit tools

Sanskrit declension


Declension of पश्चिमार्ध paścimārdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमार्धम् paścimārdham
पश्चिमार्धे paścimārdhe
पश्चिमार्धानि paścimārdhāni
Vocative पश्चिमार्ध paścimārdha
पश्चिमार्धे paścimārdhe
पश्चिमार्धानि paścimārdhāni
Accusative पश्चिमार्धम् paścimārdham
पश्चिमार्धे paścimārdhe
पश्चिमार्धानि paścimārdhāni
Instrumental पश्चिमार्धेन paścimārdhena
पश्चिमार्धाभ्याम् paścimārdhābhyām
पश्चिमार्धैः paścimārdhaiḥ
Dative पश्चिमार्धाय paścimārdhāya
पश्चिमार्धाभ्याम् paścimārdhābhyām
पश्चिमार्धेभ्यः paścimārdhebhyaḥ
Ablative पश्चिमार्धात् paścimārdhāt
पश्चिमार्धाभ्याम् paścimārdhābhyām
पश्चिमार्धेभ्यः paścimārdhebhyaḥ
Genitive पश्चिमार्धस्य paścimārdhasya
पश्चिमार्धयोः paścimārdhayoḥ
पश्चिमार्धानाम् paścimārdhānām
Locative पश्चिमार्धे paścimārdhe
पश्चिमार्धयोः paścimārdhayoḥ
पश्चिमार्धेषु paścimārdheṣu