Sanskrit tools

Sanskrit declension


Declension of पश्चिमाशापति paścimāśāpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमाशापतिः paścimāśāpatiḥ
पश्चिमाशापती paścimāśāpatī
पश्चिमाशापतयः paścimāśāpatayaḥ
Vocative पश्चिमाशापते paścimāśāpate
पश्चिमाशापती paścimāśāpatī
पश्चिमाशापतयः paścimāśāpatayaḥ
Accusative पश्चिमाशापतिम् paścimāśāpatim
पश्चिमाशापती paścimāśāpatī
पश्चिमाशापतीन् paścimāśāpatīn
Instrumental पश्चिमाशापतिना paścimāśāpatinā
पश्चिमाशापतिभ्याम् paścimāśāpatibhyām
पश्चिमाशापतिभिः paścimāśāpatibhiḥ
Dative पश्चिमाशापतये paścimāśāpataye
पश्चिमाशापतिभ्याम् paścimāśāpatibhyām
पश्चिमाशापतिभ्यः paścimāśāpatibhyaḥ
Ablative पश्चिमाशापतेः paścimāśāpateḥ
पश्चिमाशापतिभ्याम् paścimāśāpatibhyām
पश्चिमाशापतिभ्यः paścimāśāpatibhyaḥ
Genitive पश्चिमाशापतेः paścimāśāpateḥ
पश्चिमाशापत्योः paścimāśāpatyoḥ
पश्चिमाशापतीनाम् paścimāśāpatīnām
Locative पश्चिमाशापतौ paścimāśāpatau
पश्चिमाशापत्योः paścimāśāpatyoḥ
पश्चिमाशापतिषु paścimāśāpatiṣu