| Singular | Dual | Plural |
Nominative |
पश्चिमाशापतिः
paścimāśāpatiḥ
|
पश्चिमाशापती
paścimāśāpatī
|
पश्चिमाशापतयः
paścimāśāpatayaḥ
|
Vocative |
पश्चिमाशापते
paścimāśāpate
|
पश्चिमाशापती
paścimāśāpatī
|
पश्चिमाशापतयः
paścimāśāpatayaḥ
|
Accusative |
पश्चिमाशापतिम्
paścimāśāpatim
|
पश्चिमाशापती
paścimāśāpatī
|
पश्चिमाशापतीन्
paścimāśāpatīn
|
Instrumental |
पश्चिमाशापतिना
paścimāśāpatinā
|
पश्चिमाशापतिभ्याम्
paścimāśāpatibhyām
|
पश्चिमाशापतिभिः
paścimāśāpatibhiḥ
|
Dative |
पश्चिमाशापतये
paścimāśāpataye
|
पश्चिमाशापतिभ्याम्
paścimāśāpatibhyām
|
पश्चिमाशापतिभ्यः
paścimāśāpatibhyaḥ
|
Ablative |
पश्चिमाशापतेः
paścimāśāpateḥ
|
पश्चिमाशापतिभ्याम्
paścimāśāpatibhyām
|
पश्चिमाशापतिभ्यः
paścimāśāpatibhyaḥ
|
Genitive |
पश्चिमाशापतेः
paścimāśāpateḥ
|
पश्चिमाशापत्योः
paścimāśāpatyoḥ
|
पश्चिमाशापतीनाम्
paścimāśāpatīnām
|
Locative |
पश्चिमाशापतौ
paścimāśāpatau
|
पश्चिमाशापत्योः
paścimāśāpatyoḥ
|
पश्चिमाशापतिषु
paścimāśāpatiṣu
|