Sanskrit tools

Sanskrit declension


Declension of पश्चिमोत्तरा paścimottarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमोत्तरा paścimottarā
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराः paścimottarāḥ
Vocative पश्चिमोत्तरे paścimottare
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराः paścimottarāḥ
Accusative पश्चिमोत्तराम् paścimottarām
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराः paścimottarāḥ
Instrumental पश्चिमोत्तरया paścimottarayā
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तराभिः paścimottarābhiḥ
Dative पश्चिमोत्तरायै paścimottarāyai
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तराभ्यः paścimottarābhyaḥ
Ablative पश्चिमोत्तरायाः paścimottarāyāḥ
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तराभ्यः paścimottarābhyaḥ
Genitive पश्चिमोत्तरायाः paścimottarāyāḥ
पश्चिमोत्तरयोः paścimottarayoḥ
पश्चिमोत्तराणाम् paścimottarāṇām
Locative पश्चिमोत्तरायाम् paścimottarāyām
पश्चिमोत्तरयोः paścimottarayoḥ
पश्चिमोत्तरासु paścimottarāsu