Sanskrit tools

Sanskrit declension


Declension of पश्चिमोत्तर paścimottara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमोत्तरम् paścimottaram
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराणि paścimottarāṇi
Vocative पश्चिमोत्तर paścimottara
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराणि paścimottarāṇi
Accusative पश्चिमोत्तरम् paścimottaram
पश्चिमोत्तरे paścimottare
पश्चिमोत्तराणि paścimottarāṇi
Instrumental पश्चिमोत्तरेण paścimottareṇa
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तरैः paścimottaraiḥ
Dative पश्चिमोत्तराय paścimottarāya
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तरेभ्यः paścimottarebhyaḥ
Ablative पश्चिमोत्तरात् paścimottarāt
पश्चिमोत्तराभ्याम् paścimottarābhyām
पश्चिमोत्तरेभ्यः paścimottarebhyaḥ
Genitive पश्चिमोत्तरस्य paścimottarasya
पश्चिमोत्तरयोः paścimottarayoḥ
पश्चिमोत्तराणाम् paścimottarāṇām
Locative पश्चिमोत्तरे paścimottare
पश्चिमोत्तरयोः paścimottarayoḥ
पश्चिमोत्तरेषु paścimottareṣu