Sanskrit tools

Sanskrit declension


Declension of पश्चिमोत्तरदिक्पति paścimottaradikpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमोत्तरदिक्पतिः paścimottaradikpatiḥ
पश्चिमोत्तरदिक्पती paścimottaradikpatī
पश्चिमोत्तरदिक्पतयः paścimottaradikpatayaḥ
Vocative पश्चिमोत्तरदिक्पते paścimottaradikpate
पश्चिमोत्तरदिक्पती paścimottaradikpatī
पश्चिमोत्तरदिक्पतयः paścimottaradikpatayaḥ
Accusative पश्चिमोत्तरदिक्पतिम् paścimottaradikpatim
पश्चिमोत्तरदिक्पती paścimottaradikpatī
पश्चिमोत्तरदिक्पतीन् paścimottaradikpatīn
Instrumental पश्चिमोत्तरदिक्पतिना paścimottaradikpatinā
पश्चिमोत्तरदिक्पतिभ्याम् paścimottaradikpatibhyām
पश्चिमोत्तरदिक्पतिभिः paścimottaradikpatibhiḥ
Dative पश्चिमोत्तरदिक्पतये paścimottaradikpataye
पश्चिमोत्तरदिक्पतिभ्याम् paścimottaradikpatibhyām
पश्चिमोत्तरदिक्पतिभ्यः paścimottaradikpatibhyaḥ
Ablative पश्चिमोत्तरदिक्पतेः paścimottaradikpateḥ
पश्चिमोत्तरदिक्पतिभ्याम् paścimottaradikpatibhyām
पश्चिमोत्तरदिक्पतिभ्यः paścimottaradikpatibhyaḥ
Genitive पश्चिमोत्तरदिक्पतेः paścimottaradikpateḥ
पश्चिमोत्तरदिक्पत्योः paścimottaradikpatyoḥ
पश्चिमोत्तरदिक्पतीनाम् paścimottaradikpatīnām
Locative पश्चिमोत्तरदिक्पतौ paścimottaradikpatau
पश्चिमोत्तरदिक्पत्योः paścimottaradikpatyoḥ
पश्चिमोत्तरदिक्पतिषु paścimottaradikpatiṣu