Sanskrit tools

Sanskrit declension


Declension of पश्चिमोत्तरपूर्व paścimottarapūrva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमोत्तरपूर्वम् paścimottarapūrvam
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाणि paścimottarapūrvāṇi
Vocative पश्चिमोत्तरपूर्व paścimottarapūrva
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाणि paścimottarapūrvāṇi
Accusative पश्चिमोत्तरपूर्वम् paścimottarapūrvam
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाणि paścimottarapūrvāṇi
Instrumental पश्चिमोत्तरपूर्वेण paścimottarapūrveṇa
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वैः paścimottarapūrvaiḥ
Dative पश्चिमोत्तरपूर्वाय paścimottarapūrvāya
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वेभ्यः paścimottarapūrvebhyaḥ
Ablative पश्चिमोत्तरपूर्वात् paścimottarapūrvāt
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वेभ्यः paścimottarapūrvebhyaḥ
Genitive पश्चिमोत्तरपूर्वस्य paścimottarapūrvasya
पश्चिमोत्तरपूर्वयोः paścimottarapūrvayoḥ
पश्चिमोत्तरपूर्वाणाम् paścimottarapūrvāṇām
Locative पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वयोः paścimottarapūrvayoḥ
पश्चिमोत्तरपूर्वेषु paścimottarapūrveṣu