Sanskrit tools

Sanskrit declension


Declension of पस्त्यावत् pastyāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पस्त्यावत् pastyāvat
पस्त्यावती pastyāvatī
पस्त्यावन्ति pastyāvanti
Vocative पस्त्यावत् pastyāvat
पस्त्यावती pastyāvatī
पस्त्यावन्ति pastyāvanti
Accusative पस्त्यावत् pastyāvat
पस्त्यावती pastyāvatī
पस्त्यावन्ति pastyāvanti
Instrumental पस्त्यावता pastyāvatā
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भिः pastyāvadbhiḥ
Dative पस्त्यावते pastyāvate
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भ्यः pastyāvadbhyaḥ
Ablative पस्त्यावतः pastyāvataḥ
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भ्यः pastyāvadbhyaḥ
Genitive पस्त्यावतः pastyāvataḥ
पस्त्यावतोः pastyāvatoḥ
पस्त्यावताम् pastyāvatām
Locative पस्त्यावति pastyāvati
पस्त्यावतोः pastyāvatoḥ
पस्त्यावत्सु pastyāvatsu