Sanskrit tools

Sanskrit declension


Declension of पातव्य pātavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातव्यः pātavyaḥ
पातव्यौ pātavyau
पातव्याः pātavyāḥ
Vocative पातव्य pātavya
पातव्यौ pātavyau
पातव्याः pātavyāḥ
Accusative पातव्यम् pātavyam
पातव्यौ pātavyau
पातव्यान् pātavyān
Instrumental पातव्येन pātavyena
पातव्याभ्याम् pātavyābhyām
पातव्यैः pātavyaiḥ
Dative पातव्याय pātavyāya
पातव्याभ्याम् pātavyābhyām
पातव्येभ्यः pātavyebhyaḥ
Ablative पातव्यात् pātavyāt
पातव्याभ्याम् pātavyābhyām
पातव्येभ्यः pātavyebhyaḥ
Genitive पातव्यस्य pātavyasya
पातव्ययोः pātavyayoḥ
पातव्यानाम् pātavyānām
Locative पातव्ये pātavye
पातव्ययोः pātavyayoḥ
पातव्येषु pātavyeṣu