Singular | Dual | Plural | |
Nominative |
पातव्या
pātavyā |
पातव्ये
pātavye |
पातव्याः
pātavyāḥ |
Vocative |
पातव्ये
pātavye |
पातव्ये
pātavye |
पातव्याः
pātavyāḥ |
Accusative |
पातव्याम्
pātavyām |
पातव्ये
pātavye |
पातव्याः
pātavyāḥ |
Instrumental |
पातव्यया
pātavyayā |
पातव्याभ्याम्
pātavyābhyām |
पातव्याभिः
pātavyābhiḥ |
Dative |
पातव्यायै
pātavyāyai |
पातव्याभ्याम्
pātavyābhyām |
पातव्याभ्यः
pātavyābhyaḥ |
Ablative |
पातव्यायाः
pātavyāyāḥ |
पातव्याभ्याम्
pātavyābhyām |
पातव्याभ्यः
pātavyābhyaḥ |
Genitive |
पातव्यायाः
pātavyāyāḥ |
पातव्ययोः
pātavyayoḥ |
पातव्यानाम्
pātavyānām |
Locative |
पातव्यायाम्
pātavyāyām |
पातव्ययोः
pātavyayoḥ |
पातव्यासु
pātavyāsu |