Singular | Dual | Plural | |
Nominative |
पात्रम्
pātram |
पात्रे
pātre |
पात्राणि
pātrāṇi |
Vocative |
पात्र
pātra |
पात्रे
pātre |
पात्राणि
pātrāṇi |
Accusative |
पात्रम्
pātram |
पात्रे
pātre |
पात्राणि
pātrāṇi |
Instrumental |
पात्रेण
pātreṇa |
पात्राभ्याम्
pātrābhyām |
पात्रैः
pātraiḥ |
Dative |
पात्राय
pātrāya |
पात्राभ्याम्
pātrābhyām |
पात्रेभ्यः
pātrebhyaḥ |
Ablative |
पात्रात्
pātrāt |
पात्राभ्याम्
pātrābhyām |
पात्रेभ्यः
pātrebhyaḥ |
Genitive |
पात्रस्य
pātrasya |
पात्रयोः
pātrayoḥ |
पात्राणाम्
pātrāṇām |
Locative |
पात्रे
pātre |
पात्रयोः
pātrayoḥ |
पात्रेषु
pātreṣu |