Sanskrit tools

Sanskrit declension


Declension of अपरिशेषा apariśeṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपरिशेषा apariśeṣā
अपरिशेषे apariśeṣe
अपरिशेषाः apariśeṣāḥ
Vocative अपरिशेषे apariśeṣe
अपरिशेषे apariśeṣe
अपरिशेषाः apariśeṣāḥ
Accusative अपरिशेषाम् apariśeṣām
अपरिशेषे apariśeṣe
अपरिशेषाः apariśeṣāḥ
Instrumental अपरिशेषया apariśeṣayā
अपरिशेषाभ्याम् apariśeṣābhyām
अपरिशेषाभिः apariśeṣābhiḥ
Dative अपरिशेषायै apariśeṣāyai
अपरिशेषाभ्याम् apariśeṣābhyām
अपरिशेषाभ्यः apariśeṣābhyaḥ
Ablative अपरिशेषायाः apariśeṣāyāḥ
अपरिशेषाभ्याम् apariśeṣābhyām
अपरिशेषाभ्यः apariśeṣābhyaḥ
Genitive अपरिशेषायाः apariśeṣāyāḥ
अपरिशेषयोः apariśeṣayoḥ
अपरिशेषाणाम् apariśeṣāṇām
Locative अपरिशेषायाम् apariśeṣāyām
अपरिशेषयोः apariśeṣayoḥ
अपरिशेषासु apariśeṣāsu