Sanskrit tools

Sanskrit declension


Declension of पातुक pātuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातुकः pātukaḥ
पातुकौ pātukau
पातुकाः pātukāḥ
Vocative पातुक pātuka
पातुकौ pātukau
पातुकाः pātukāḥ
Accusative पातुकम् pātukam
पातुकौ pātukau
पातुकान् pātukān
Instrumental पातुकेन pātukena
पातुकाभ्याम् pātukābhyām
पातुकैः pātukaiḥ
Dative पातुकाय pātukāya
पातुकाभ्याम् pātukābhyām
पातुकेभ्यः pātukebhyaḥ
Ablative पातुकात् pātukāt
पातुकाभ्याम् pātukābhyām
पातुकेभ्यः pātukebhyaḥ
Genitive पातुकस्य pātukasya
पातुकयोः pātukayoḥ
पातुकानाम् pātukānām
Locative पातुके pātuke
पातुकयोः pātukayoḥ
पातुकेषु pātukeṣu