Singular | Dual | Plural | |
Nominative |
पातुका
pātukā |
पातुके
pātuke |
पातुकाः
pātukāḥ |
Vocative |
पातुके
pātuke |
पातुके
pātuke |
पातुकाः
pātukāḥ |
Accusative |
पातुकाम्
pātukām |
पातुके
pātuke |
पातुकाः
pātukāḥ |
Instrumental |
पातुकया
pātukayā |
पातुकाभ्याम्
pātukābhyām |
पातुकाभिः
pātukābhiḥ |
Dative |
पातुकायै
pātukāyai |
पातुकाभ्याम्
pātukābhyām |
पातुकाभ्यः
pātukābhyaḥ |
Ablative |
पातुकायाः
pātukāyāḥ |
पातुकाभ्याम्
pātukābhyām |
पातुकाभ्यः
pātukābhyaḥ |
Genitive |
पातुकायाः
pātukāyāḥ |
पातुकयोः
pātukayoḥ |
पातुकानाम्
pātukānām |
Locative |
पातुकायाम्
pātukāyām |
पातुकयोः
pātukayoḥ |
पातुकासु
pātukāsu |