Singular | Dual | Plural | |
Nominative |
पात्यम्
pātyam |
पात्ये
pātye |
पात्यानि
pātyāni |
Vocative |
पात्य
pātya |
पात्ये
pātye |
पात्यानि
pātyāni |
Accusative |
पात्यम्
pātyam |
पात्ये
pātye |
पात्यानि
pātyāni |
Instrumental |
पात्येन
pātyena |
पात्याभ्याम्
pātyābhyām |
पात्यैः
pātyaiḥ |
Dative |
पात्याय
pātyāya |
पात्याभ्याम्
pātyābhyām |
पात्येभ्यः
pātyebhyaḥ |
Ablative |
पात्यात्
pātyāt |
पात्याभ्याम्
pātyābhyām |
पात्येभ्यः
pātyebhyaḥ |
Genitive |
पात्यस्य
pātyasya |
पात्ययोः
pātyayoḥ |
पात्यानाम्
pātyānām |
Locative |
पात्ये
pātye |
पात्ययोः
pātyayoḥ |
पात्येषु
pātyeṣu |