Singular | Dual | Plural | |
Nominative |
पातंगम्
pātaṁgam |
पातंगे
pātaṁge |
पातंगानि
pātaṁgāni |
Vocative |
पातंग
pātaṁga |
पातंगे
pātaṁge |
पातंगानि
pātaṁgāni |
Accusative |
पातंगम्
pātaṁgam |
पातंगे
pātaṁge |
पातंगानि
pātaṁgāni |
Instrumental |
पातंगेन
pātaṁgena |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगैः
pātaṁgaiḥ |
Dative |
पातंगाय
pātaṁgāya |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगेभ्यः
pātaṁgebhyaḥ |
Ablative |
पातंगात्
pātaṁgāt |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगेभ्यः
pātaṁgebhyaḥ |
Genitive |
पातंगस्य
pātaṁgasya |
पातंगयोः
pātaṁgayoḥ |
पातंगानाम्
pātaṁgānām |
Locative |
पातंगे
pātaṁge |
पातंगयोः
pātaṁgayoḥ |
पातंगेषु
pātaṁgeṣu |