Sanskrit tools

Sanskrit declension


Declension of पातंगि pātaṁgi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातंगिः pātaṁgiḥ
पातंगी pātaṁgī
पातंगयः pātaṁgayaḥ
Vocative पातंगे pātaṁge
पातंगी pātaṁgī
पातंगयः pātaṁgayaḥ
Accusative पातंगिम् pātaṁgim
पातंगी pātaṁgī
पातंगीन् pātaṁgīn
Instrumental पातंगिना pātaṁginā
पातंगिभ्याम् pātaṁgibhyām
पातंगिभिः pātaṁgibhiḥ
Dative पातंगये pātaṁgaye
पातंगिभ्याम् pātaṁgibhyām
पातंगिभ्यः pātaṁgibhyaḥ
Ablative पातंगेः pātaṁgeḥ
पातंगिभ्याम् pātaṁgibhyām
पातंगिभ्यः pātaṁgibhyaḥ
Genitive पातंगेः pātaṁgeḥ
पातंग्योः pātaṁgyoḥ
पातंगीनाम् pātaṁgīnām
Locative पातंगौ pātaṁgau
पातंग्योः pātaṁgyoḥ
पातंगिषु pātaṁgiṣu