Singular | Dual | Plural | |
Nominative |
पातंगिः
pātaṁgiḥ |
पातंगी
pātaṁgī |
पातंगयः
pātaṁgayaḥ |
Vocative |
पातंगे
pātaṁge |
पातंगी
pātaṁgī |
पातंगयः
pātaṁgayaḥ |
Accusative |
पातंगिम्
pātaṁgim |
पातंगी
pātaṁgī |
पातंगीन्
pātaṁgīn |
Instrumental |
पातंगिना
pātaṁginā |
पातंगिभ्याम्
pātaṁgibhyām |
पातंगिभिः
pātaṁgibhiḥ |
Dative |
पातंगये
pātaṁgaye |
पातंगिभ्याम्
pātaṁgibhyām |
पातंगिभ्यः
pātaṁgibhyaḥ |
Ablative |
पातंगेः
pātaṁgeḥ |
पातंगिभ्याम्
pātaṁgibhyām |
पातंगिभ्यः
pātaṁgibhyaḥ |
Genitive |
पातंगेः
pātaṁgeḥ |
पातंग्योः
pātaṁgyoḥ |
पातंगीनाम्
pātaṁgīnām |
Locative |
पातंगौ
pātaṁgau |
पातंग्योः
pātaṁgyoḥ |
पातंगिषु
pātaṁgiṣu |