| Singular | Dual | Plural |
Nominative |
पातञ्जलः
pātañjalaḥ
|
पातञ्जलौ
pātañjalau
|
पातञ्जलाः
pātañjalāḥ
|
Vocative |
पातञ्जल
pātañjala
|
पातञ्जलौ
pātañjalau
|
पातञ्जलाः
pātañjalāḥ
|
Accusative |
पातञ्जलम्
pātañjalam
|
पातञ्जलौ
pātañjalau
|
पातञ्जलान्
pātañjalān
|
Instrumental |
पातञ्जलेन
pātañjalena
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलैः
pātañjalaiḥ
|
Dative |
पातञ्जलाय
pātañjalāya
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलेभ्यः
pātañjalebhyaḥ
|
Ablative |
पातञ्जलात्
pātañjalāt
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलेभ्यः
pātañjalebhyaḥ
|
Genitive |
पातञ्जलस्य
pātañjalasya
|
पातञ्जलयोः
pātañjalayoḥ
|
पातञ्जलानाम्
pātañjalānām
|
Locative |
पातञ्जले
pātañjale
|
पातञ्जलयोः
pātañjalayoḥ
|
पातञ्जलेषु
pātañjaleṣu
|