Sanskrit tools

Sanskrit declension


Declension of पातञ्जल pātañjala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातञ्जलः pātañjalaḥ
पातञ्जलौ pātañjalau
पातञ्जलाः pātañjalāḥ
Vocative पातञ्जल pātañjala
पातञ्जलौ pātañjalau
पातञ्जलाः pātañjalāḥ
Accusative पातञ्जलम् pātañjalam
पातञ्जलौ pātañjalau
पातञ्जलान् pātañjalān
Instrumental पातञ्जलेन pātañjalena
पातञ्जलाभ्याम् pātañjalābhyām
पातञ्जलैः pātañjalaiḥ
Dative पातञ्जलाय pātañjalāya
पातञ्जलाभ्याम् pātañjalābhyām
पातञ्जलेभ्यः pātañjalebhyaḥ
Ablative पातञ्जलात् pātañjalāt
पातञ्जलाभ्याम् pātañjalābhyām
पातञ्जलेभ्यः pātañjalebhyaḥ
Genitive पातञ्जलस्य pātañjalasya
पातञ्जलयोः pātañjalayoḥ
पातञ्जलानाम् pātañjalānām
Locative पातञ्जले pātañjale
पातञ्जलयोः pātañjalayoḥ
पातञ्जलेषु pātañjaleṣu