| Singular | Dual | Plural |
Nominative |
पातञ्जलतन्त्रम्
pātañjalatantram
|
पातञ्जलतन्त्रे
pātañjalatantre
|
पातञ्जलतन्त्राणि
pātañjalatantrāṇi
|
Vocative |
पातञ्जलतन्त्र
pātañjalatantra
|
पातञ्जलतन्त्रे
pātañjalatantre
|
पातञ्जलतन्त्राणि
pātañjalatantrāṇi
|
Accusative |
पातञ्जलतन्त्रम्
pātañjalatantram
|
पातञ्जलतन्त्रे
pātañjalatantre
|
पातञ्जलतन्त्राणि
pātañjalatantrāṇi
|
Instrumental |
पातञ्जलतन्त्रेण
pātañjalatantreṇa
|
पातञ्जलतन्त्राभ्याम्
pātañjalatantrābhyām
|
पातञ्जलतन्त्रैः
pātañjalatantraiḥ
|
Dative |
पातञ्जलतन्त्राय
pātañjalatantrāya
|
पातञ्जलतन्त्राभ्याम्
pātañjalatantrābhyām
|
पातञ्जलतन्त्रेभ्यः
pātañjalatantrebhyaḥ
|
Ablative |
पातञ्जलतन्त्रात्
pātañjalatantrāt
|
पातञ्जलतन्त्राभ्याम्
pātañjalatantrābhyām
|
पातञ्जलतन्त्रेभ्यः
pātañjalatantrebhyaḥ
|
Genitive |
पातञ्जलतन्त्रस्य
pātañjalatantrasya
|
पातञ्जलतन्त्रयोः
pātañjalatantrayoḥ
|
पातञ्जलतन्त्राणाम्
pātañjalatantrāṇām
|
Locative |
पातञ्जलतन्त्रे
pātañjalatantre
|
पातञ्जलतन्त्रयोः
pātañjalatantrayoḥ
|
पातञ्जलतन्त्रेषु
pātañjalatantreṣu
|