Sanskrit tools

Sanskrit declension


Declension of पातञ्जलदर्शन pātañjaladarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातञ्जलदर्शनम् pātañjaladarśanam
पातञ्जलदर्शने pātañjaladarśane
पातञ्जलदर्शनानि pātañjaladarśanāni
Vocative पातञ्जलदर्शन pātañjaladarśana
पातञ्जलदर्शने pātañjaladarśane
पातञ्जलदर्शनानि pātañjaladarśanāni
Accusative पातञ्जलदर्शनम् pātañjaladarśanam
पातञ्जलदर्शने pātañjaladarśane
पातञ्जलदर्शनानि pātañjaladarśanāni
Instrumental पातञ्जलदर्शनेन pātañjaladarśanena
पातञ्जलदर्शनाभ्याम् pātañjaladarśanābhyām
पातञ्जलदर्शनैः pātañjaladarśanaiḥ
Dative पातञ्जलदर्शनाय pātañjaladarśanāya
पातञ्जलदर्शनाभ्याम् pātañjaladarśanābhyām
पातञ्जलदर्शनेभ्यः pātañjaladarśanebhyaḥ
Ablative पातञ्जलदर्शनात् pātañjaladarśanāt
पातञ्जलदर्शनाभ्याम् pātañjaladarśanābhyām
पातञ्जलदर्शनेभ्यः pātañjaladarśanebhyaḥ
Genitive पातञ्जलदर्शनस्य pātañjaladarśanasya
पातञ्जलदर्शनयोः pātañjaladarśanayoḥ
पातञ्जलदर्शनानाम् pātañjaladarśanānām
Locative पातञ्जलदर्शने pātañjaladarśane
पातञ्जलदर्शनयोः pātañjaladarśanayoḥ
पातञ्जलदर्शनेषु pātañjaladarśaneṣu