| Singular | Dual | Plural |
Nominative |
पातत्रिणः
pātatriṇaḥ
|
पातत्रिणौ
pātatriṇau
|
पातत्रिणाः
pātatriṇāḥ
|
Vocative |
पातत्रिण
pātatriṇa
|
पातत्रिणौ
pātatriṇau
|
पातत्रिणाः
pātatriṇāḥ
|
Accusative |
पातत्रिणम्
pātatriṇam
|
पातत्रिणौ
pātatriṇau
|
पातत्रिणान्
pātatriṇān
|
Instrumental |
पातत्रिणेन
pātatriṇena
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणैः
pātatriṇaiḥ
|
Dative |
पातत्रिणाय
pātatriṇāya
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणेभ्यः
pātatriṇebhyaḥ
|
Ablative |
पातत्रिणात्
pātatriṇāt
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणेभ्यः
pātatriṇebhyaḥ
|
Genitive |
पातत्रिणस्य
pātatriṇasya
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणानाम्
pātatriṇānām
|
Locative |
पातत्रिणे
pātatriṇe
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणेषु
pātatriṇeṣu
|