Sanskrit tools

Sanskrit declension


Declension of पातत्रिण pātatriṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातत्रिणम् pātatriṇam
पातत्रिणे pātatriṇe
पातत्रिणानि pātatriṇāni
Vocative पातत्रिण pātatriṇa
पातत्रिणे pātatriṇe
पातत्रिणानि pātatriṇāni
Accusative पातत्रिणम् pātatriṇam
पातत्रिणे pātatriṇe
पातत्रिणानि pātatriṇāni
Instrumental पातत्रिणेन pātatriṇena
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणैः pātatriṇaiḥ
Dative पातत्रिणाय pātatriṇāya
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणेभ्यः pātatriṇebhyaḥ
Ablative पातत्रिणात् pātatriṇāt
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणेभ्यः pātatriṇebhyaḥ
Genitive पातत्रिणस्य pātatriṇasya
पातत्रिणयोः pātatriṇayoḥ
पातत्रिणानाम् pātatriṇānām
Locative पातत्रिणे pātatriṇe
पातत्रिणयोः pātatriṇayoḥ
पातत्रिणेषु pātatriṇeṣu