Singular | Dual | Plural | |
Nominative |
पातल्यम्
pātalyam |
पातल्ये
pātalye |
पातल्यानि
pātalyāni |
Vocative |
पातल्य
pātalya |
पातल्ये
pātalye |
पातल्यानि
pātalyāni |
Accusative |
पातल्यम्
pātalyam |
पातल्ये
pātalye |
पातल्यानि
pātalyāni |
Instrumental |
पातल्येन
pātalyena |
पातल्याभ्याम्
pātalyābhyām |
पातल्यैः
pātalyaiḥ |
Dative |
पातल्याय
pātalyāya |
पातल्याभ्याम्
pātalyābhyām |
पातल्येभ्यः
pātalyebhyaḥ |
Ablative |
पातल्यात्
pātalyāt |
पातल्याभ्याम्
pātalyābhyām |
पातल्येभ्यः
pātalyebhyaḥ |
Genitive |
पातल्यस्य
pātalyasya |
पातल्ययोः
pātalyayoḥ |
पातल्यानाम्
pātalyānām |
Locative |
पातल्ये
pātalye |
पातल्ययोः
pātalyayoḥ |
पातल्येषु
pātalyeṣu |