| Singular | Dual | Plural |
Nominative |
पातिव्रत्यम्
pātivratyam
|
पातिव्रत्ये
pātivratye
|
पातिव्रत्यानि
pātivratyāni
|
Vocative |
पातिव्रत्य
pātivratya
|
पातिव्रत्ये
pātivratye
|
पातिव्रत्यानि
pātivratyāni
|
Accusative |
पातिव्रत्यम्
pātivratyam
|
पातिव्रत्ये
pātivratye
|
पातिव्रत्यानि
pātivratyāni
|
Instrumental |
पातिव्रत्येन
pātivratyena
|
पातिव्रत्याभ्याम्
pātivratyābhyām
|
पातिव्रत्यैः
pātivratyaiḥ
|
Dative |
पातिव्रत्याय
pātivratyāya
|
पातिव्रत्याभ्याम्
pātivratyābhyām
|
पातिव्रत्येभ्यः
pātivratyebhyaḥ
|
Ablative |
पातिव्रत्यात्
pātivratyāt
|
पातिव्रत्याभ्याम्
pātivratyābhyām
|
पातिव्रत्येभ्यः
pātivratyebhyaḥ
|
Genitive |
पातिव्रत्यस्य
pātivratyasya
|
पातिव्रत्ययोः
pātivratyayoḥ
|
पातिव्रत्यानाम्
pātivratyānām
|
Locative |
पातिव्रत्ये
pātivratye
|
पातिव्रत्ययोः
pātivratyayoḥ
|
पातिव्रत्येषु
pātivratyeṣu
|