| Singular | Dual | Plural |
Nominative |
पात्नीशाला
pātnīśālā
|
पात्नीशाले
pātnīśāle
|
पात्नीशालाः
pātnīśālāḥ
|
Vocative |
पात्नीशाले
pātnīśāle
|
पात्नीशाले
pātnīśāle
|
पात्नीशालाः
pātnīśālāḥ
|
Accusative |
पात्नीशालाम्
pātnīśālām
|
पात्नीशाले
pātnīśāle
|
पात्नीशालाः
pātnīśālāḥ
|
Instrumental |
पात्नीशालया
pātnīśālayā
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालाभिः
pātnīśālābhiḥ
|
Dative |
पात्नीशालायै
pātnīśālāyai
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालाभ्यः
pātnīśālābhyaḥ
|
Ablative |
पात्नीशालायाः
pātnīśālāyāḥ
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालाभ्यः
pātnīśālābhyaḥ
|
Genitive |
पात्नीशालायाः
pātnīśālāyāḥ
|
पात्नीशालयोः
pātnīśālayoḥ
|
पात्नीशालानाम्
pātnīśālānām
|
Locative |
पात्नीशालायाम्
pātnīśālāyām
|
पात्नीशालयोः
pātnīśālayoḥ
|
पात्नीशालासु
pātnīśālāsu
|