Singular | Dual | Plural | |
Nominative |
पाता
pātā |
पातारौ
pātārau |
पातारः
pātāraḥ |
Vocative |
पातः
pātaḥ |
पातारौ
pātārau |
पातारः
pātāraḥ |
Accusative |
पातारम्
pātāram |
पातारौ
pātārau |
पातॄन्
pātṝn |
Instrumental |
पात्रा
pātrā |
पातृभ्याम्
pātṛbhyām |
पातृभिः
pātṛbhiḥ |
Dative |
पात्रे
pātre |
पातृभ्याम्
pātṛbhyām |
पातृभ्यः
pātṛbhyaḥ |
Ablative |
पातुः
pātuḥ |
पातृभ्याम्
pātṛbhyām |
पातृभ्यः
pātṛbhyaḥ |
Genitive |
पातुः
pātuḥ |
पात्रोः
pātroḥ |
पातॄणाम्
pātṝṇām |
Locative |
पातरि
pātari |
पात्रोः
pātroḥ |
पातृषु
pātṛṣu |