Singular | Dual | Plural | |
Nominative |
पात्रटम्
pātraṭam |
पात्रटे
pātraṭe |
पात्रटानि
pātraṭāni |
Vocative |
पात्रट
pātraṭa |
पात्रटे
pātraṭe |
पात्रटानि
pātraṭāni |
Accusative |
पात्रटम्
pātraṭam |
पात्रटे
pātraṭe |
पात्रटानि
pātraṭāni |
Instrumental |
पात्रटेन
pātraṭena |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटैः
pātraṭaiḥ |
Dative |
पात्रटाय
pātraṭāya |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटेभ्यः
pātraṭebhyaḥ |
Ablative |
पात्रटात्
pātraṭāt |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटेभ्यः
pātraṭebhyaḥ |
Genitive |
पात्रटस्य
pātraṭasya |
पात्रटयोः
pātraṭayoḥ |
पात्रटानाम्
pātraṭānām |
Locative |
पात्रटे
pātraṭe |
पात्रटयोः
pātraṭayoḥ |
पात्रटेषु
pātraṭeṣu |