Singular | Dual | Plural | |
Nominative |
पाथः
pāthaḥ |
पाथौ
pāthau |
पाथाः
pāthāḥ |
Vocative |
पाथ
pātha |
पाथौ
pāthau |
पाथाः
pāthāḥ |
Accusative |
पाथम्
pātham |
पाथौ
pāthau |
पाथान्
pāthān |
Instrumental |
पाथेन
pāthena |
पाथाभ्याम्
pāthābhyām |
पाथैः
pāthaiḥ |
Dative |
पाथाय
pāthāya |
पाथाभ्याम्
pāthābhyām |
पाथेभ्यः
pāthebhyaḥ |
Ablative |
पाथात्
pāthāt |
पाथाभ्याम्
pāthābhyām |
पाथेभ्यः
pāthebhyaḥ |
Genitive |
पाथस्य
pāthasya |
पाथयोः
pāthayoḥ |
पाथानाम्
pāthānām |
Locative |
पाथे
pāthe |
पाथयोः
pāthayoḥ |
पाथेषु
pātheṣu |