| Singular | Dual | Plural |
Nominative |
पाथस्पतिः
pāthaspatiḥ
|
पाथस्पती
pāthaspatī
|
पाथस्पतयः
pāthaspatayaḥ
|
Vocative |
पाथस्पते
pāthaspate
|
पाथस्पती
pāthaspatī
|
पाथस्पतयः
pāthaspatayaḥ
|
Accusative |
पाथस्पतिम्
pāthaspatim
|
पाथस्पती
pāthaspatī
|
पाथस्पतीन्
pāthaspatīn
|
Instrumental |
पाथस्पतिना
pāthaspatinā
|
पाथस्पतिभ्याम्
pāthaspatibhyām
|
पाथस्पतिभिः
pāthaspatibhiḥ
|
Dative |
पाथस्पतये
pāthaspataye
|
पाथस्पतिभ्याम्
pāthaspatibhyām
|
पाथस्पतिभ्यः
pāthaspatibhyaḥ
|
Ablative |
पाथस्पतेः
pāthaspateḥ
|
पाथस्पतिभ्याम्
pāthaspatibhyām
|
पाथस्पतिभ्यः
pāthaspatibhyaḥ
|
Genitive |
पाथस्पतेः
pāthaspateḥ
|
पाथस्पत्योः
pāthaspatyoḥ
|
पाथस्पतीनाम्
pāthaspatīnām
|
Locative |
पाथस्पतौ
pāthaspatau
|
पाथस्पत्योः
pāthaspatyoḥ
|
पाथस्पतिषु
pāthaspatiṣu
|